Sunday, February 21, 2010

ऋणमोचकमङ्गलस्तोत्रम्

श्रीगणेशाय नमः
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः |
स्थिरासनो महाकयः सर्वकर्मविरोधकः || १||
लोहितो लोहिताक्षश्च सामगानां कृपाकरः |
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः || २||
अङ्गारको यमश्चैव सर्वरोगापहारकः |
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः || ३||
एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् |
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् || ४||
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् || ५||
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः |
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् || ६||
अङ्गारक महाभाग भगवन्भक्तवत्सल |
त्वां नमामि ममाशेषमृणमाशु विनाशय || ७||
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः |
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा || ८||
! अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः |
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् || ९||
विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा |
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः || १०||
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः |
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः || ११||
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् |
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा || १२||

No comments:

Post a Comment

Google Search