Friday, April 16, 2010

२०६७ सालको विवाह मुहुर्त


ज्येष्ठः
१५ शनौ रात्रौ ल.१ शु.३ मध्यमम् ।
१७ सोमे  रात्रौ ल.१ शु.३ मध्यमम् ।
१८ भौमे दिवा ल.४ चं.७ बु.१० कनिष्ठं ।
२३ रवौ दिवा ल.४ शुभम्,
   रात्रौ ल.१ चंं.१२ शु.३ कनिष्ठम् ।
आषाढः
५ शनौ  रात्रौ ल.१ चं.६ मध्यमम् । ल.२ शु.३ मध्यमम् ।
६ रवौ दिवा ल.४ शुभम् ।
७ सोमे रात्रौ ल.१ चं.७ मध्यमम् ।
ल.२ चं.६ शु.३ कनिष्ठम्
९ बुधे रात्रौ ल.२ चं.७ शु.३ कनिष्ठं ।
१० गुरौ दिवा ल.४ शुभम् ।
१२ शनौ दिवा ल.४ लग्नेशःचं.६ कनिष्ठं ।
१३ रवौ  रात्रौ ल.१ शुभम् ।
१४ सोमे दिवा ल.४ चं.७ मध्यमम्,
    रात्रौ ल.१ मिथुनांशे शुभम् ।
१९ शनौ रात्रौ ल.१ चं.१२ मध्यमं,रात्रौ ल.२ शु.३ मध्यमम्
२० रवौ दिवा ल.४ शुभम् ।
२४ गुरौ रात्रौ ल.१ शुभम्,   
रात्रौ ल.२ चन्द्रोच्चः१ मध्यमम ्।
३० बुधे रात्रौ ल.१ शुभम्, रात्रौ ल.२ शुभम् ।
मार्ग
६ सोमे दिवा ल.१०मीनांशे शुभम्,
  रात्रौ ल.४ शु.३ मध्यमम् ।
७ भौमे  दिवा ल.१० मीनाम्शे शुभम्, रात्रौ ल.४ चं.१२ शु.३ कनिष्ठम् । रात्रौ ल.७ श.१२
   मध्यमम् ।
१२ रवौ रात्रौ ल.४ शुभम् ।
२२ बुधे रात्रौ ल.४ लग्नेशःचं.६ कनिष्ठं,
   रात्रौ ल.७ श.१२ मध्यमम् ।
२९ बुधे रात्रौ ल.४ शुभम्,
   रात्रौ ल.७ चं.६ श.१२ कनिष्ठम् ।
माघः
७ शुक्रे रात्रौ ल.७ श.१२ मध्यमम्,
   रात्रौ ल.८ शुभम् ।
९ रवौ रात्रौ ल.७ श.१२ तुलंशे मध्यमम्,
   रात्रौ ल.८ शुभम् ।
१० सोमे रात्रौ ल.७ चंं.श.१२ धनुरंशे 
   कनिष्ठम्,
   रात्रौ ल.८ शुभम् ।
१२ बुधेे रात्रौ ल.८ चंं.१२ मध्यमम् ।
२४ सोमे रात्रौ ल.८ शुभम् ।
२५ भोमे रात्रौ ल.८ शुभम् ।
२९ शनौ दिवा ल.१ मं.बु.१० कनिष्ठम्,
   रात्रौ ल.८ चं.७ मध्यमम् ।
फाल्गुनः
६ शुक्रे दिवा ल.१ शुभम्,
   रात्रौ ल.७ शु.३ श.१२ कनिष्ठम्,
   रात्रौ ल.८ शुभम् ।
७ शनौ रात्रौ ल.८ शुभम् ।
८ रवौ - दिवा ल.१ चं.६ मध्यमम् ।
१२ गुरौ ) रात्रौ ल.७ श.१२ मध्यमम्,
   रात्रौ ल.१० शुभम् ।
२३ सोमे दिवा ल.१ चं.१२ तिथिवृद्धिःकनिष्ठं,

No comments:

Post a Comment

Google Search